A 980-49 Nṛsiṃhakhaḍgamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 980/49
Title: Nṛsiṃhakhaḍgamālā
Dimensions: 14.7 x 7.9 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4927
Remarks:
Reel No. A 980-49 Inventory No. 48639
Reel No.: A 980/49
Title Nṛsiṃhakhaḍgamālā
Remarks ascribed to Audhavatantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper, loose
State complete
Size 14.6 x 7.9 cm
Folios 12
Lines per Folio 5–6
Foliation figures in the upper left-hand margin and the right-hand margin on the verso; abbreviation nṛ. is written on the left-hand margin and kha. is written on the right-hand margin.
Place of Deposit NAK
Accession No. 5/4927
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīlakṣmīnṛsiṃhāye namaḥ ||
oṃ asya śrīlakṣmīnṛsiṃhamālāmaṃtrasya || ajapā ṛṣiḥ || anuṣṭup chaṃdaḥ || śrīlakṣmīnṛsiṃho devatā || oṃ klāṃ bījaṃ || oṃ kliṃ śaktiḥ || oṃ klaṃ kīlakaṃ mamopari nṛsiṃhaprasādasiddhyarthe jape viniyogaḥ
atha mālāmatrajapam ahaṃ kariṣye || (fol. 1r1–1v2)
End
trimāsaṃ jape nityaṃ sarvakāmān mavāpnuyāt ||
bhṛgurātrau japedh dhīmān sarvaśokanivāraṇaṃ ||
idaṃ mālā jape nityaṃ sarvasaukhyapradāyanī || (fol. 11v1–5)
Colophon
iti śrīauḍhavataṃtre brahmanāradasaṃvāde śrīnṛsiṃhakhaḍgamālāsaṃpūrṇam astu śrīlakṣmīnṛsiṃhārpaṇam astu || śrir astu || śubha
śrī nṛsiṃhārpaṇam astu ||
ciraṃ dhyātā rāmā kṣaṇam api na rāmāhūtir iyaṃ
mayā vittaṃ rāmāharamadhunarāmāṃghrisalilaṃ
na tāraṣṭāṃ rāmā viranacarāmāyaṃ vinatigataṃ
janme tanme nararaghukulajanmāparitaḥ ||
prātara nābhau karaṃ dhyātvā mādhyāne hṛdī saṃrichatā ||
sāyānhe mukhamagne ca evaṃ japasya lakṣaṃ ||
śrīlakṣmīnṛsiṃhārpaṇam astu ||| ❖ || || ❖ || || (fol. 11v5–12v5)
Microfilm Details
Reel No. A 980/49
Date of Filming 10-02-1985
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 30-08-2006
Bibliography